MTM A 961-7 Vagalāmukhīstotra and Vagalāmukhīkavaca

Manuscript culture infobox

Filmed in: A 961/7
Title: Vagalāmukhīstotra
Dimensions: 23.3 x 11 cm x 11 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects:
Date:
Acc No.: NAK 6/1339
Remarks:


MTM Reel No. A 961/7

Inventory No. 83761–83762

Title Vagalāmukhīstotra and Vagalāmukhīkavaca

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.3 x 11.0 cm

Binding Hole(s)

Folios 13

Lines per Folio 8–10

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1339

Manuscript Features

The manuscript contains two texts:

1. Vagalāmukhīstotra 2. Vagalāmukhīkavaca

Excerpts

Beginning

śrīgaṇeśāya namaḥ


oṁ lhīṁ vagalāmukhi sarvaduṣṭānāṃ vācaṃ mukhaṃ padaṃ staṃbhaya jihvāṃ kīlaya buddhiṃ vināśaya lhīṁ oṁ svāhā oṁ asya śrīvagalāmukhīmaṃtrasya nārada ṛṣiḥ bṛhaticchandaḥ vagalāmukhī devatā mamāsri(!)lāvāptaye jape viniyogaḥ || atha ṛṣyādinyāsaḥ || nāradaṛṣaye namaḥ śirasi || (fol. 2v1–5)


End

vadāmas te mātaḥ śrutisukhakaraṃ nāmalalitaṃ

lasanmātrāvarṇaṃ jagati vagaleti pracaritam ||

calaṃtas tiṣṭhaṃto vayam apabiśaṃto ʼpi śayane

na me moyaṃ(!)chreyo divi dukhavalabhyāṃ diviṣadām || 13 ||


padārthāyāṃ prītiḥ pratidinam apūrvā prabhavati

yathā te prāsanyaṃ pratipalam apekṣyaṃ praṇamatām ||

analpaṃ tanmātar bhavati bhṛtabhaktyā bhavatu no

diśā sadbhaktiṃ bhuvi bhaga[va]tāṃ bhūri bhavatā 14 || vrajatu (exp. 13t7–13)


«Sub-Colophon»


ī(!)ti śrīrudrayāmale vagalāmukhīstotraṃ samāptaṃ || (fol. 5b8–9)

Microfilm Details

Reel No. A 961/7

Date of Filming 11-11-1984

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 14-06-2012

Bibliography